A 980-35 Tārānīlasarasvatīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/35
Title: Tārānīlasarasvatīkavaca
Dimensions: 20 x 9.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1240
Remarks:


Reel No. A 980-35 Inventory No. 76842

Reel No.: A 980/35

Title Tārānīlasarasvatīkavaca

Remarks ascribed to Bhairavītantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete, available folios: 5–17

Size 20.0 x 9.6 cm

Folios 13

Lines per Folio 6

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1696/1240

Manuscript Features

Excerpts

Beginning

-rūpadhṛk ||

dvāviṃśārṇātmako rudraḥ kukṣiṃ me parirakṣatu ||

trivarṇātmā nīlakaṃṭho kaṃṭhaṃ rakṣatu sarvadā || 6 ||

triciṃtāmaṇiṃ bījarūpāḥ ardhanārīśvaro haraḥ ||

sadā rakṣatu me guhyaṃ sarvasaṃpatpradāyakaḥ || 7 ||

ekākṣaraḥ svarūpātmā kūṭarūpi maheśvaraḥ ||

mārttaṃḍabhairavo nityaṃ pādau me parirakṣatu || 8 || (fol. 5r1–4)

End

sarvvasiddhiyuto bhūtvā vicared bhairavo yathā ||

tadgātraṃ prāpya śastrāṇi brahmāstrādīni tair api ||

mālyāni kusumāny eva bhavaṃti sukhadāni ca ||

tasya gehe ciraṃ lakṣmīr vvānī (!) vaktre vaded dhruvam ||

idaṃ kavacam ajñātvā tārā (!) yo bhajate dhamaḥ ||

svalpāyur nirdhano mūrkho bhavaty eva na saṃśayaḥ || 41 || || (fol. 17r1–5)

Colophon

iti śrībhairavītaṃtre bhairavabhairavīsaṃvāde tārākalpe śrītārānīlasarasvatīkavacaṃ saṃpūrṇaṃ || || || || ❁ || dda || || dda || || ❁ || || dda || || dda°° ||(fol. 17r5–17v1)

Microfilm Details

Reel No. A 980/35

Date of Filming 10-02-1985

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 19-07-2006

Bibliography