A 980-35 Tārānīlasarasvatīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/35
Title: Tārānīlasarasvatīkavaca
Dimensions: 20 x 9.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1240
Remarks:
Reel No. A 980-35 Inventory No. 76842
Reel No.: A 980/35
Title Tārānīlasarasvatīkavaca
Remarks ascribed to Bhairavītantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State incomplete, available folios: 5–17
Size 20.0 x 9.6 cm
Folios 13
Lines per Folio 6
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1696/1240
Manuscript Features
Excerpts
Beginning
-rūpadhṛk ||
dvāviṃśārṇātmako rudraḥ kukṣiṃ me parirakṣatu ||
trivarṇātmā nīlakaṃṭho kaṃṭhaṃ rakṣatu sarvadā || 6 ||
triciṃtāmaṇiṃ bījarūpāḥ ardhanārīśvaro haraḥ ||
sadā rakṣatu me guhyaṃ sarvasaṃpatpradāyakaḥ || 7 ||
ekākṣaraḥ svarūpātmā kūṭarūpi maheśvaraḥ ||
mārttaṃḍabhairavo nityaṃ pādau me parirakṣatu || 8 || (fol. 5r1–4)
End
sarvvasiddhiyuto bhūtvā vicared bhairavo yathā ||
tadgātraṃ prāpya śastrāṇi brahmāstrādīni tair api ||
mālyāni kusumāny eva bhavaṃti sukhadāni ca ||
tasya gehe ciraṃ lakṣmīr vvānī (!) vaktre vaded dhruvam ||
idaṃ kavacam ajñātvā tārā (!) yo bhajate dhamaḥ ||
svalpāyur nirdhano mūrkho bhavaty eva na saṃśayaḥ || 41 || || (fol. 17r1–5)
Colophon
iti śrībhairavītaṃtre bhairavabhairavīsaṃvāde tārākalpe śrītārānīlasarasvatīkavacaṃ saṃpūrṇaṃ || || || || ❁ || dda || || dda || || ❁ || || dda || || dda°° ||(fol. 17r5–17v1)
Microfilm Details
Reel No. A 980/35
Date of Filming 10-02-1985
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 19-07-2006
Bibliography